Declension table of viśada

Deva

NeuterSingularDualPlural
Nominativeviśadam viśade viśadāni
Vocativeviśada viśade viśadāni
Accusativeviśadam viśade viśadāni
Instrumentalviśadena viśadābhyām viśadaiḥ
Dativeviśadāya viśadābhyām viśadebhyaḥ
Ablativeviśadāt viśadābhyām viśadebhyaḥ
Genitiveviśadasya viśadayoḥ viśadānām
Locativeviśade viśadayoḥ viśadeṣu

Compound viśada -

Adverb -viśadam -viśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria