Declension table of ?viśabdana

Deva

NeuterSingularDualPlural
Nominativeviśabdanam viśabdane viśabdanāni
Vocativeviśabdana viśabdane viśabdanāni
Accusativeviśabdanam viśabdane viśabdanāni
Instrumentalviśabdanena viśabdanābhyām viśabdanaiḥ
Dativeviśabdanāya viśabdanābhyām viśabdanebhyaḥ
Ablativeviśabdanāt viśabdanābhyām viśabdanebhyaḥ
Genitiveviśabdanasya viśabdanayoḥ viśabdanānām
Locativeviśabdane viśabdanayoḥ viśabdaneṣu

Compound viśabdana -

Adverb -viśabdanam -viśabdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria