Declension table of ?viśāyaka

Deva

MasculineSingularDualPlural
Nominativeviśāyakaḥ viśāyakau viśāyakāḥ
Vocativeviśāyaka viśāyakau viśāyakāḥ
Accusativeviśāyakam viśāyakau viśāyakān
Instrumentalviśāyakena viśāyakābhyām viśāyakaiḥ viśāyakebhiḥ
Dativeviśāyakāya viśāyakābhyām viśāyakebhyaḥ
Ablativeviśāyakāt viśāyakābhyām viśāyakebhyaḥ
Genitiveviśāyakasya viśāyakayoḥ viśāyakānām
Locativeviśāyake viśāyakayoḥ viśāyakeṣu

Compound viśāyaka -

Adverb -viśāyakam -viśāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria