Declension table of viśāya

Deva

MasculineSingularDualPlural
Nominativeviśāyaḥ viśāyau viśāyāḥ
Vocativeviśāya viśāyau viśāyāḥ
Accusativeviśāyam viśāyau viśāyān
Instrumentalviśāyena viśāyābhyām viśāyaiḥ viśāyebhiḥ
Dativeviśāyāya viśāyābhyām viśāyebhyaḥ
Ablativeviśāyāt viśāyābhyām viśāyebhyaḥ
Genitiveviśāyasya viśāyayoḥ viśāyānām
Locativeviśāye viśāyayoḥ viśāyeṣu

Compound viśāya -

Adverb -viśāyam -viśāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria