Declension table of ?viśātanī

Deva

FeminineSingularDualPlural
Nominativeviśātanī viśātanyau viśātanyaḥ
Vocativeviśātani viśātanyau viśātanyaḥ
Accusativeviśātanīm viśātanyau viśātanīḥ
Instrumentalviśātanyā viśātanībhyām viśātanībhiḥ
Dativeviśātanyai viśātanībhyām viśātanībhyaḥ
Ablativeviśātanyāḥ viśātanībhyām viśātanībhyaḥ
Genitiveviśātanyāḥ viśātanyoḥ viśātanīnām
Locativeviśātanyām viśātanyoḥ viśātanīṣu

Compound viśātani - viśātanī -

Adverb -viśātani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria