Declension table of ?viśātana

Deva

NeuterSingularDualPlural
Nominativeviśātanam viśātane viśātanāni
Vocativeviśātana viśātane viśātanāni
Accusativeviśātanam viśātane viśātanāni
Instrumentalviśātanena viśātanābhyām viśātanaiḥ
Dativeviśātanāya viśātanābhyām viśātanebhyaḥ
Ablativeviśātanāt viśātanābhyām viśātanebhyaḥ
Genitiveviśātanasya viśātanayoḥ viśātanānām
Locativeviśātane viśātanayoḥ viśātaneṣu

Compound viśātana -

Adverb -viśātanam -viśātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria