Declension table of ?viśātana

Deva

MasculineSingularDualPlural
Nominativeviśātanaḥ viśātanau viśātanāḥ
Vocativeviśātana viśātanau viśātanāḥ
Accusativeviśātanam viśātanau viśātanān
Instrumentalviśātanena viśātanābhyām viśātanaiḥ viśātanebhiḥ
Dativeviśātanāya viśātanābhyām viśātanebhyaḥ
Ablativeviśātanāt viśātanābhyām viśātanebhyaḥ
Genitiveviśātanasya viśātanayoḥ viśātanānām
Locativeviśātane viśātanayoḥ viśātaneṣu

Compound viśātana -

Adverb -viśātanam -viśātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria