Declension table of ?viśāradatva

Deva

NeuterSingularDualPlural
Nominativeviśāradatvam viśāradatve viśāradatvāni
Vocativeviśāradatva viśāradatve viśāradatvāni
Accusativeviśāradatvam viśāradatve viśāradatvāni
Instrumentalviśāradatvena viśāradatvābhyām viśāradatvaiḥ
Dativeviśāradatvāya viśāradatvābhyām viśāradatvebhyaḥ
Ablativeviśāradatvāt viśāradatvābhyām viśāradatvebhyaḥ
Genitiveviśāradatvasya viśāradatvayoḥ viśāradatvānām
Locativeviśāradatve viśāradatvayoḥ viśāradatveṣu

Compound viśāradatva -

Adverb -viśāradatvam -viśāradatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria