Declension table of viśārada

Deva

NeuterSingularDualPlural
Nominativeviśāradam viśārade viśāradāni
Vocativeviśārada viśārade viśāradāni
Accusativeviśāradam viśārade viśāradāni
Instrumentalviśāradena viśāradābhyām viśāradaiḥ
Dativeviśāradāya viśāradābhyām viśāradebhyaḥ
Ablativeviśāradāt viśāradābhyām viśāradebhyaḥ
Genitiveviśāradasya viśāradayoḥ viśāradānām
Locativeviśārade viśāradayoḥ viśāradeṣu

Compound viśārada -

Adverb -viśāradam -viśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria