Declension table of ?viśāpa

Deva

NeuterSingularDualPlural
Nominativeviśāpam viśāpe viśāpāni
Vocativeviśāpa viśāpe viśāpāni
Accusativeviśāpam viśāpe viśāpāni
Instrumentalviśāpena viśāpābhyām viśāpaiḥ
Dativeviśāpāya viśāpābhyām viśāpebhyaḥ
Ablativeviśāpāt viśāpābhyām viśāpebhyaḥ
Genitiveviśāpasya viśāpayoḥ viśāpānām
Locativeviśāpe viśāpayoḥ viśāpeṣu

Compound viśāpa -

Adverb -viśāpam -viśāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria