Declension table of ?viśālila

Deva

MasculineSingularDualPlural
Nominativeviśālilaḥ viśālilau viśālilāḥ
Vocativeviśālila viśālilau viśālilāḥ
Accusativeviśālilam viśālilau viśālilān
Instrumentalviśālilena viśālilābhyām viśālilaiḥ viśālilebhiḥ
Dativeviśālilāya viśālilābhyām viśālilebhyaḥ
Ablativeviśālilāt viśālilābhyām viśālilebhyaḥ
Genitiveviśālilasya viśālilayoḥ viśālilānām
Locativeviśālile viśālilayoḥ viśālileṣu

Compound viśālila -

Adverb -viśālilam -viśālilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria