Declension table of ?viśālīyā

Deva

FeminineSingularDualPlural
Nominativeviśālīyā viśālīye viśālīyāḥ
Vocativeviśālīye viśālīye viśālīyāḥ
Accusativeviśālīyām viśālīye viśālīyāḥ
Instrumentalviśālīyayā viśālīyābhyām viśālīyābhiḥ
Dativeviśālīyāyai viśālīyābhyām viśālīyābhyaḥ
Ablativeviśālīyāyāḥ viśālīyābhyām viśālīyābhyaḥ
Genitiveviśālīyāyāḥ viśālīyayoḥ viśālīyānām
Locativeviśālīyāyām viśālīyayoḥ viśālīyāsu

Adverb -viśālīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria