Declension table of ?viśālī

Deva

FeminineSingularDualPlural
Nominativeviśālī viśālyau viśālyaḥ
Vocativeviśāli viśālyau viśālyaḥ
Accusativeviśālīm viśālyau viśālīḥ
Instrumentalviśālyā viśālībhyām viśālībhiḥ
Dativeviśālyai viśālībhyām viśālībhyaḥ
Ablativeviśālyāḥ viśālībhyām viśālībhyaḥ
Genitiveviśālyāḥ viśālyoḥ viśālīnām
Locativeviśālyām viśālyoḥ viśālīṣu

Compound viśāli - viśālī -

Adverb -viśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria