Declension table of ?viśālavarman

Deva

MasculineSingularDualPlural
Nominativeviśālavarmā viśālavarmāṇau viśālavarmāṇaḥ
Vocativeviśālavarman viśālavarmāṇau viśālavarmāṇaḥ
Accusativeviśālavarmāṇam viśālavarmāṇau viśālavarmaṇaḥ
Instrumentalviśālavarmaṇā viśālavarmabhyām viśālavarmabhiḥ
Dativeviśālavarmaṇe viśālavarmabhyām viśālavarmabhyaḥ
Ablativeviśālavarmaṇaḥ viśālavarmabhyām viśālavarmabhyaḥ
Genitiveviśālavarmaṇaḥ viśālavarmaṇoḥ viśālavarmaṇām
Locativeviśālavarmaṇi viśālavarmaṇoḥ viśālavarmasu

Compound viśālavarma -

Adverb -viśālavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria