Declension table of ?viśālatvac

Deva

MasculineSingularDualPlural
Nominativeviśālatvaṅ viśālatvañcau viśālatvañcaḥ
Vocativeviśālatvaṅ viśālatvañcau viśālatvañcaḥ
Accusativeviśālatvañcam viśālatvañcau viśālatūcaḥ
Instrumentalviśālatūcā viśālatvagbhyām viśālatvagbhiḥ
Dativeviśālatūce viśālatvagbhyām viśālatvagbhyaḥ
Ablativeviśālatūcaḥ viśālatvagbhyām viśālatvagbhyaḥ
Genitiveviśālatūcaḥ viśālatūcoḥ viśālatūcām
Locativeviśālatūci viśālatūcoḥ viśālatvakṣu

Compound viśālatvak -

Adverb -viśālatvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria