Declension table of ?viśālatva

Deva

NeuterSingularDualPlural
Nominativeviśālatvam viśālatve viśālatvāni
Vocativeviśālatva viśālatve viśālatvāni
Accusativeviśālatvam viśālatve viśālatvāni
Instrumentalviśālatvena viśālatvābhyām viśālatvaiḥ
Dativeviśālatvāya viśālatvābhyām viśālatvebhyaḥ
Ablativeviśālatvāt viśālatvābhyām viśālatvebhyaḥ
Genitiveviśālatvasya viśālatvayoḥ viśālatvānām
Locativeviśālatve viśālatvayoḥ viśālatveṣu

Compound viśālatva -

Adverb -viśālatvam -viśālatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria