Declension table of ?viśālaphalaka

Deva

NeuterSingularDualPlural
Nominativeviśālaphalakam viśālaphalake viśālaphalakāni
Vocativeviśālaphalaka viśālaphalake viśālaphalakāni
Accusativeviśālaphalakam viśālaphalake viśālaphalakāni
Instrumentalviśālaphalakena viśālaphalakābhyām viśālaphalakaiḥ
Dativeviśālaphalakāya viśālaphalakābhyām viśālaphalakebhyaḥ
Ablativeviśālaphalakāt viśālaphalakābhyām viśālaphalakebhyaḥ
Genitiveviśālaphalakasya viśālaphalakayoḥ viśālaphalakānām
Locativeviśālaphalake viśālaphalakayoḥ viśālaphalakeṣu

Compound viśālaphalaka -

Adverb -viśālaphalakam -viśālaphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria