Declension table of ?viśālaphalaka

Deva

MasculineSingularDualPlural
Nominativeviśālaphalakaḥ viśālaphalakau viśālaphalakāḥ
Vocativeviśālaphalaka viśālaphalakau viśālaphalakāḥ
Accusativeviśālaphalakam viśālaphalakau viśālaphalakān
Instrumentalviśālaphalakena viśālaphalakābhyām viśālaphalakaiḥ viśālaphalakebhiḥ
Dativeviśālaphalakāya viśālaphalakābhyām viśālaphalakebhyaḥ
Ablativeviśālaphalakāt viśālaphalakābhyām viśālaphalakebhyaḥ
Genitiveviśālaphalakasya viśālaphalakayoḥ viśālaphalakānām
Locativeviśālaphalake viśālaphalakayoḥ viśālaphalakeṣu

Compound viśālaphalaka -

Adverb -viśālaphalakam -viśālaphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria