Declension table of ?viśālanetrīsādhana

Deva

NeuterSingularDualPlural
Nominativeviśālanetrīsādhanam viśālanetrīsādhane viśālanetrīsādhanāni
Vocativeviśālanetrīsādhana viśālanetrīsādhane viśālanetrīsādhanāni
Accusativeviśālanetrīsādhanam viśālanetrīsādhane viśālanetrīsādhanāni
Instrumentalviśālanetrīsādhanena viśālanetrīsādhanābhyām viśālanetrīsādhanaiḥ
Dativeviśālanetrīsādhanāya viśālanetrīsādhanābhyām viśālanetrīsādhanebhyaḥ
Ablativeviśālanetrīsādhanāt viśālanetrīsādhanābhyām viśālanetrīsādhanebhyaḥ
Genitiveviśālanetrīsādhanasya viśālanetrīsādhanayoḥ viśālanetrīsādhanānām
Locativeviśālanetrīsādhane viśālanetrīsādhanayoḥ viśālanetrīsādhaneṣu

Compound viśālanetrīsādhana -

Adverb -viśālanetrīsādhanam -viśālanetrīsādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria