Declension table of ?viśālakulā

Deva

FeminineSingularDualPlural
Nominativeviśālakulā viśālakule viśālakulāḥ
Vocativeviśālakule viśālakule viśālakulāḥ
Accusativeviśālakulām viśālakule viśālakulāḥ
Instrumentalviśālakulayā viśālakulābhyām viśālakulābhiḥ
Dativeviśālakulāyai viśālakulābhyām viśālakulābhyaḥ
Ablativeviśālakulāyāḥ viśālakulābhyām viśālakulābhyaḥ
Genitiveviśālakulāyāḥ viśālakulayoḥ viśālakulānām
Locativeviśālakulāyām viśālakulayoḥ viśālakulāsu

Adverb -viśālakulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria