Declension table of ?viśālagrāma

Deva

MasculineSingularDualPlural
Nominativeviśālagrāmaḥ viśālagrāmau viśālagrāmāḥ
Vocativeviśālagrāma viśālagrāmau viśālagrāmāḥ
Accusativeviśālagrāmam viśālagrāmau viśālagrāmān
Instrumentalviśālagrāmeṇa viśālagrāmābhyām viśālagrāmaiḥ viśālagrāmebhiḥ
Dativeviśālagrāmāya viśālagrāmābhyām viśālagrāmebhyaḥ
Ablativeviśālagrāmāt viśālagrāmābhyām viśālagrāmebhyaḥ
Genitiveviśālagrāmasya viśālagrāmayoḥ viśālagrāmāṇām
Locativeviśālagrāme viśālagrāmayoḥ viśālagrāmeṣu

Compound viśālagrāma -

Adverb -viśālagrāmam -viśālagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria