Declension table of ?viśālākṣīmāhātmya

Deva

NeuterSingularDualPlural
Nominativeviśālākṣīmāhātmyam viśālākṣīmāhātmye viśālākṣīmāhātmyāni
Vocativeviśālākṣīmāhātmya viśālākṣīmāhātmye viśālākṣīmāhātmyāni
Accusativeviśālākṣīmāhātmyam viśālākṣīmāhātmye viśālākṣīmāhātmyāni
Instrumentalviśālākṣīmāhātmyena viśālākṣīmāhātmyābhyām viśālākṣīmāhātmyaiḥ
Dativeviśālākṣīmāhātmyāya viśālākṣīmāhātmyābhyām viśālākṣīmāhātmyebhyaḥ
Ablativeviśālākṣīmāhātmyāt viśālākṣīmāhātmyābhyām viśālākṣīmāhātmyebhyaḥ
Genitiveviśālākṣīmāhātmyasya viśālākṣīmāhātmyayoḥ viśālākṣīmāhātmyānām
Locativeviśālākṣīmāhātmye viśālākṣīmāhātmyayoḥ viśālākṣīmāhātmyeṣu

Compound viśālākṣīmāhātmya -

Adverb -viśālākṣīmāhātmyam -viśālākṣīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria