Declension table of viśālākṣī

Deva

FeminineSingularDualPlural
Nominativeviśālākṣī viśālākṣyau viśālākṣyaḥ
Vocativeviśālākṣi viśālākṣyau viśālākṣyaḥ
Accusativeviśālākṣīm viśālākṣyau viśālākṣīḥ
Instrumentalviśālākṣyā viśālākṣībhyām viśālākṣībhiḥ
Dativeviśālākṣyai viśālākṣībhyām viśālākṣībhyaḥ
Ablativeviśālākṣyāḥ viśālākṣībhyām viśālākṣībhyaḥ
Genitiveviśālākṣyāḥ viśālākṣyoḥ viśālākṣīṇām
Locativeviśālākṣyām viśālākṣyoḥ viśālākṣīṣu

Compound viśālākṣi - viśālākṣī -

Adverb -viśālākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria