Declension table of viśālākṣa

Deva

NeuterSingularDualPlural
Nominativeviśālākṣam viśālākṣe viśālākṣāṇi
Vocativeviśālākṣa viśālākṣe viśālākṣāṇi
Accusativeviśālākṣam viśālākṣe viśālākṣāṇi
Instrumentalviśālākṣeṇa viśālākṣābhyām viśālākṣaiḥ
Dativeviśālākṣāya viśālākṣābhyām viśālākṣebhyaḥ
Ablativeviśālākṣāt viśālākṣābhyām viśālākṣebhyaḥ
Genitiveviśālākṣasya viśālākṣayoḥ viśālākṣāṇām
Locativeviśālākṣe viśālākṣayoḥ viśālākṣeṣu

Compound viśālākṣa -

Adverb -viśālākṣam -viśālākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria