Declension table of viśālākṣa

Deva

MasculineSingularDualPlural
Nominativeviśālākṣaḥ viśālākṣau viśālākṣāḥ
Vocativeviśālākṣa viśālākṣau viśālākṣāḥ
Accusativeviśālākṣam viśālākṣau viśālākṣān
Instrumentalviśālākṣeṇa viśālākṣābhyām viśālākṣaiḥ viśālākṣebhiḥ
Dativeviśālākṣāya viśālākṣābhyām viśālākṣebhyaḥ
Ablativeviśālākṣāt viśālākṣābhyām viśālākṣebhyaḥ
Genitiveviśālākṣasya viśālākṣayoḥ viśālākṣāṇām
Locativeviśālākṣe viśālākṣayoḥ viśālākṣeṣu

Compound viśālākṣa -

Adverb -viśālākṣam -viśālākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria