Declension table of viśāla

Deva

MasculineSingularDualPlural
Nominativeviśālaḥ viśālau viśālāḥ
Vocativeviśāla viśālau viśālāḥ
Accusativeviśālam viśālau viśālān
Instrumentalviśālena viśālābhyām viśālaiḥ viśālebhiḥ
Dativeviśālāya viśālābhyām viśālebhyaḥ
Ablativeviśālāt viśālābhyām viśālebhyaḥ
Genitiveviśālasya viśālayoḥ viśālānām
Locativeviśāle viśālayoḥ viśāleṣu

Compound viśāla -

Adverb -viśālam -viśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria