Declension table of ?viśākhila

Deva

MasculineSingularDualPlural
Nominativeviśākhilaḥ viśākhilau viśākhilāḥ
Vocativeviśākhila viśākhilau viśākhilāḥ
Accusativeviśākhilam viśākhilau viśākhilān
Instrumentalviśākhilena viśākhilābhyām viśākhilaiḥ viśākhilebhiḥ
Dativeviśākhilāya viśākhilābhyām viśākhilebhyaḥ
Ablativeviśākhilāt viśākhilābhyām viśākhilebhyaḥ
Genitiveviśākhilasya viśākhilayoḥ viśākhilānām
Locativeviśākhile viśākhilayoḥ viśākhileṣu

Compound viśākhila -

Adverb -viśākhilam -viśākhilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria