Declension table of ?viśākhayūpa

Deva

MasculineSingularDualPlural
Nominativeviśākhayūpaḥ viśākhayūpau viśākhayūpāḥ
Vocativeviśākhayūpa viśākhayūpau viśākhayūpāḥ
Accusativeviśākhayūpam viśākhayūpau viśākhayūpān
Instrumentalviśākhayūpena viśākhayūpābhyām viśākhayūpaiḥ viśākhayūpebhiḥ
Dativeviśākhayūpāya viśākhayūpābhyām viśākhayūpebhyaḥ
Ablativeviśākhayūpāt viśākhayūpābhyām viśākhayūpebhyaḥ
Genitiveviśākhayūpasya viśākhayūpayoḥ viśākhayūpānām
Locativeviśākhayūpe viśākhayūpayoḥ viśākhayūpeṣu

Compound viśākhayūpa -

Adverb -viśākhayūpam -viśākhayūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria