Declension table of ?viśākhamāhātmya

Deva

NeuterSingularDualPlural
Nominativeviśākhamāhātmyam viśākhamāhātmye viśākhamāhātmyāni
Vocativeviśākhamāhātmya viśākhamāhātmye viśākhamāhātmyāni
Accusativeviśākhamāhātmyam viśākhamāhātmye viśākhamāhātmyāni
Instrumentalviśākhamāhātmyena viśākhamāhātmyābhyām viśākhamāhātmyaiḥ
Dativeviśākhamāhātmyāya viśākhamāhātmyābhyām viśākhamāhātmyebhyaḥ
Ablativeviśākhamāhātmyāt viśākhamāhātmyābhyām viśākhamāhātmyebhyaḥ
Genitiveviśākhamāhātmyasya viśākhamāhātmyayoḥ viśākhamāhātmyānām
Locativeviśākhamāhātmye viśākhamāhātmyayoḥ viśākhamāhātmyeṣu

Compound viśākhamāhātmya -

Adverb -viśākhamāhātmyam -viśākhamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria