Declension table of viśākhadeva

Deva

MasculineSingularDualPlural
Nominativeviśākhadevaḥ viśākhadevau viśākhadevāḥ
Vocativeviśākhadeva viśākhadevau viśākhadevāḥ
Accusativeviśākhadevam viśākhadevau viśākhadevān
Instrumentalviśākhadevena viśākhadevābhyām viśākhadevaiḥ viśākhadevebhiḥ
Dativeviśākhadevāya viśākhadevābhyām viśākhadevebhyaḥ
Ablativeviśākhadevāt viśākhadevābhyām viśākhadevebhyaḥ
Genitiveviśākhadevasya viśākhadevayoḥ viśākhadevānām
Locativeviśākhadeve viśākhadevayoḥ viśākhadeveṣu

Compound viśākhadeva -

Adverb -viśākhadevam -viśākhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria