Declension table of viśākhadatta

Deva

MasculineSingularDualPlural
Nominativeviśākhadattaḥ viśākhadattau viśākhadattāḥ
Vocativeviśākhadatta viśākhadattau viśākhadattāḥ
Accusativeviśākhadattam viśākhadattau viśākhadattān
Instrumentalviśākhadattena viśākhadattābhyām viśākhadattaiḥ viśākhadattebhiḥ
Dativeviśākhadattāya viśākhadattābhyām viśākhadattebhyaḥ
Ablativeviśākhadattāt viśākhadattābhyām viśākhadattebhyaḥ
Genitiveviśākhadattasya viśākhadattayoḥ viśākhadattānām
Locativeviśākhadatte viśākhadattayoḥ viśākhadatteṣu

Compound viśākhadatta -

Adverb -viśākhadattam -viśākhadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria