Declension table of ?viśṛṅkhalā

Deva

FeminineSingularDualPlural
Nominativeviśṛṅkhalā viśṛṅkhale viśṛṅkhalāḥ
Vocativeviśṛṅkhale viśṛṅkhale viśṛṅkhalāḥ
Accusativeviśṛṅkhalām viśṛṅkhale viśṛṅkhalāḥ
Instrumentalviśṛṅkhalayā viśṛṅkhalābhyām viśṛṅkhalābhiḥ
Dativeviśṛṅkhalāyai viśṛṅkhalābhyām viśṛṅkhalābhyaḥ
Ablativeviśṛṅkhalāyāḥ viśṛṅkhalābhyām viśṛṅkhalābhyaḥ
Genitiveviśṛṅkhalāyāḥ viśṛṅkhalayoḥ viśṛṅkhalānām
Locativeviśṛṅkhalāyām viśṛṅkhalayoḥ viśṛṅkhalāsu

Adverb -viśṛṅkhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria