Declension table of ?viśṛṅkhala

Deva

NeuterSingularDualPlural
Nominativeviśṛṅkhalam viśṛṅkhale viśṛṅkhalāni
Vocativeviśṛṅkhala viśṛṅkhale viśṛṅkhalāni
Accusativeviśṛṅkhalam viśṛṅkhale viśṛṅkhalāni
Instrumentalviśṛṅkhalena viśṛṅkhalābhyām viśṛṅkhalaiḥ
Dativeviśṛṅkhalāya viśṛṅkhalābhyām viśṛṅkhalebhyaḥ
Ablativeviśṛṅkhalāt viśṛṅkhalābhyām viśṛṅkhalebhyaḥ
Genitiveviśṛṅkhalasya viśṛṅkhalayoḥ viśṛṅkhalānām
Locativeviśṛṅkhale viśṛṅkhalayoḥ viśṛṅkhaleṣu

Compound viśṛṅkhala -

Adverb -viśṛṅkhalam -viśṛṅkhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria