Declension table of ?viśṛṅkhala

Deva

MasculineSingularDualPlural
Nominativeviśṛṅkhalaḥ viśṛṅkhalau viśṛṅkhalāḥ
Vocativeviśṛṅkhala viśṛṅkhalau viśṛṅkhalāḥ
Accusativeviśṛṅkhalam viśṛṅkhalau viśṛṅkhalān
Instrumentalviśṛṅkhalena viśṛṅkhalābhyām viśṛṅkhalaiḥ viśṛṅkhalebhiḥ
Dativeviśṛṅkhalāya viśṛṅkhalābhyām viśṛṅkhalebhyaḥ
Ablativeviśṛṅkhalāt viśṛṅkhalābhyām viśṛṅkhalebhyaḥ
Genitiveviśṛṅkhalasya viśṛṅkhalayoḥ viśṛṅkhalānām
Locativeviśṛṅkhale viśṛṅkhalayoḥ viśṛṅkhaleṣu

Compound viśṛṅkhala -

Adverb -viśṛṅkhalam -viśṛṅkhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria