Declension table of ?viśṛṅga

Deva

NeuterSingularDualPlural
Nominativeviśṛṅgam viśṛṅge viśṛṅgāṇi
Vocativeviśṛṅga viśṛṅge viśṛṅgāṇi
Accusativeviśṛṅgam viśṛṅge viśṛṅgāṇi
Instrumentalviśṛṅgeṇa viśṛṅgābhyām viśṛṅgaiḥ
Dativeviśṛṅgāya viśṛṅgābhyām viśṛṅgebhyaḥ
Ablativeviśṛṅgāt viśṛṅgābhyām viśṛṅgebhyaḥ
Genitiveviśṛṅgasya viśṛṅgayoḥ viśṛṅgāṇām
Locativeviśṛṅge viśṛṅgayoḥ viśṛṅgeṣu

Compound viśṛṅga -

Adverb -viśṛṅgam -viśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria