Declension table of ?viśṛṅga

Deva

MasculineSingularDualPlural
Nominativeviśṛṅgaḥ viśṛṅgau viśṛṅgāḥ
Vocativeviśṛṅga viśṛṅgau viśṛṅgāḥ
Accusativeviśṛṅgam viśṛṅgau viśṛṅgān
Instrumentalviśṛṅgeṇa viśṛṅgābhyām viśṛṅgaiḥ viśṛṅgebhiḥ
Dativeviśṛṅgāya viśṛṅgābhyām viśṛṅgebhyaḥ
Ablativeviśṛṅgāt viśṛṅgābhyām viśṛṅgebhyaḥ
Genitiveviśṛṅgasya viśṛṅgayoḥ viśṛṅgāṇām
Locativeviśṛṅge viśṛṅgayoḥ viśṛṅgeṣu

Compound viśṛṅga -

Adverb -viśṛṅgam -viśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria