Declension table of ?viyūtha

Deva

NeuterSingularDualPlural
Nominativeviyūtham viyūthe viyūthāni
Vocativeviyūtha viyūthe viyūthāni
Accusativeviyūtham viyūthe viyūthāni
Instrumentalviyūthena viyūthābhyām viyūthaiḥ
Dativeviyūthāya viyūthābhyām viyūthebhyaḥ
Ablativeviyūthāt viyūthābhyām viyūthebhyaḥ
Genitiveviyūthasya viyūthayoḥ viyūthānām
Locativeviyūthe viyūthayoḥ viyūtheṣu

Compound viyūtha -

Adverb -viyūtham -viyūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria