Declension table of ?viyuti

Deva

FeminineSingularDualPlural
Nominativeviyutiḥ viyutī viyutayaḥ
Vocativeviyute viyutī viyutayaḥ
Accusativeviyutim viyutī viyutīḥ
Instrumentalviyutyā viyutibhyām viyutibhiḥ
Dativeviyutyai viyutaye viyutibhyām viyutibhyaḥ
Ablativeviyutyāḥ viyuteḥ viyutibhyām viyutibhyaḥ
Genitiveviyutyāḥ viyuteḥ viyutyoḥ viyutīnām
Locativeviyutyām viyutau viyutyoḥ viyutiṣu

Compound viyuti -

Adverb -viyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria