Declension table of ?viyuta

Deva

NeuterSingularDualPlural
Nominativeviyutam viyute viyutāni
Vocativeviyuta viyute viyutāni
Accusativeviyutam viyute viyutāni
Instrumentalviyutena viyutābhyām viyutaiḥ
Dativeviyutāya viyutābhyām viyutebhyaḥ
Ablativeviyutāt viyutābhyām viyutebhyaḥ
Genitiveviyutasya viyutayoḥ viyutānām
Locativeviyute viyutayoḥ viyuteṣu

Compound viyuta -

Adverb -viyutam -viyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria