Declension table of ?viyuta

Deva

MasculineSingularDualPlural
Nominativeviyutaḥ viyutau viyutāḥ
Vocativeviyuta viyutau viyutāḥ
Accusativeviyutam viyutau viyutān
Instrumentalviyutena viyutābhyām viyutaiḥ viyutebhiḥ
Dativeviyutāya viyutābhyām viyutebhyaḥ
Ablativeviyutāt viyutābhyām viyutebhyaḥ
Genitiveviyutasya viyutayoḥ viyutānām
Locativeviyute viyutayoḥ viyuteṣu

Compound viyuta -

Adverb -viyutam -viyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria