Declension table of ?viyugalā

Deva

FeminineSingularDualPlural
Nominativeviyugalā viyugale viyugalāḥ
Vocativeviyugale viyugale viyugalāḥ
Accusativeviyugalām viyugale viyugalāḥ
Instrumentalviyugalayā viyugalābhyām viyugalābhiḥ
Dativeviyugalāyai viyugalābhyām viyugalābhyaḥ
Ablativeviyugalāyāḥ viyugalābhyām viyugalābhyaḥ
Genitiveviyugalāyāḥ viyugalayoḥ viyugalānām
Locativeviyugalāyām viyugalayoḥ viyugalāsu

Adverb -viyugalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria