Declension table of ?viyonijanman

Deva

NeuterSingularDualPlural
Nominativeviyonijanma viyonijanmanī viyonijanmāni
Vocativeviyonijanman viyonijanma viyonijanmanī viyonijanmāni
Accusativeviyonijanma viyonijanmanī viyonijanmāni
Instrumentalviyonijanmanā viyonijanmabhyām viyonijanmabhiḥ
Dativeviyonijanmane viyonijanmabhyām viyonijanmabhyaḥ
Ablativeviyonijanmanaḥ viyonijanmabhyām viyonijanmabhyaḥ
Genitiveviyonijanmanaḥ viyonijanmanoḥ viyonijanmanām
Locativeviyonijanmani viyonijanmanoḥ viyonijanmasu

Compound viyonijanma -

Adverb -viyonijanma -viyonijanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria