Declension table of ?viyonijanmādhyāya

Deva

MasculineSingularDualPlural
Nominativeviyonijanmādhyāyaḥ viyonijanmādhyāyau viyonijanmādhyāyāḥ
Vocativeviyonijanmādhyāya viyonijanmādhyāyau viyonijanmādhyāyāḥ
Accusativeviyonijanmādhyāyam viyonijanmādhyāyau viyonijanmādhyāyān
Instrumentalviyonijanmādhyāyena viyonijanmādhyāyābhyām viyonijanmādhyāyaiḥ viyonijanmādhyāyebhiḥ
Dativeviyonijanmādhyāyāya viyonijanmādhyāyābhyām viyonijanmādhyāyebhyaḥ
Ablativeviyonijanmādhyāyāt viyonijanmādhyāyābhyām viyonijanmādhyāyebhyaḥ
Genitiveviyonijanmādhyāyasya viyonijanmādhyāyayoḥ viyonijanmādhyāyānām
Locativeviyonijanmādhyāye viyonijanmādhyāyayoḥ viyonijanmādhyāyeṣu

Compound viyonijanmādhyāya -

Adverb -viyonijanmādhyāyam -viyonijanmādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria