Declension table of ?viyojya

Deva

NeuterSingularDualPlural
Nominativeviyojyam viyojye viyojyāni
Vocativeviyojya viyojye viyojyāni
Accusativeviyojyam viyojye viyojyāni
Instrumentalviyojyena viyojyābhyām viyojyaiḥ
Dativeviyojyāya viyojyābhyām viyojyebhyaḥ
Ablativeviyojyāt viyojyābhyām viyojyebhyaḥ
Genitiveviyojyasya viyojyayoḥ viyojyānām
Locativeviyojye viyojyayoḥ viyojyeṣu

Compound viyojya -

Adverb -viyojyam -viyojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria