Declension table of ?viyojya

Deva

MasculineSingularDualPlural
Nominativeviyojyaḥ viyojyau viyojyāḥ
Vocativeviyojya viyojyau viyojyāḥ
Accusativeviyojyam viyojyau viyojyān
Instrumentalviyojyena viyojyābhyām viyojyaiḥ viyojyebhiḥ
Dativeviyojyāya viyojyābhyām viyojyebhyaḥ
Ablativeviyojyāt viyojyābhyām viyojyebhyaḥ
Genitiveviyojyasya viyojyayoḥ viyojyānām
Locativeviyojye viyojyayoḥ viyojyeṣu

Compound viyojya -

Adverb -viyojyam -viyojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria