Declension table of ?viyojitā

Deva

FeminineSingularDualPlural
Nominativeviyojitā viyojite viyojitāḥ
Vocativeviyojite viyojite viyojitāḥ
Accusativeviyojitām viyojite viyojitāḥ
Instrumentalviyojitayā viyojitābhyām viyojitābhiḥ
Dativeviyojitāyai viyojitābhyām viyojitābhyaḥ
Ablativeviyojitāyāḥ viyojitābhyām viyojitābhyaḥ
Genitiveviyojitāyāḥ viyojitayoḥ viyojitānām
Locativeviyojitāyām viyojitayoḥ viyojitāsu

Adverb -viyojitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria