Declension table of ?viyojita

Deva

NeuterSingularDualPlural
Nominativeviyojitam viyojite viyojitāni
Vocativeviyojita viyojite viyojitāni
Accusativeviyojitam viyojite viyojitāni
Instrumentalviyojitena viyojitābhyām viyojitaiḥ
Dativeviyojitāya viyojitābhyām viyojitebhyaḥ
Ablativeviyojitāt viyojitābhyām viyojitebhyaḥ
Genitiveviyojitasya viyojitayoḥ viyojitānām
Locativeviyojite viyojitayoḥ viyojiteṣu

Compound viyojita -

Adverb -viyojitam -viyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria