Declension table of ?viyojanīya

Deva

NeuterSingularDualPlural
Nominativeviyojanīyam viyojanīye viyojanīyāni
Vocativeviyojanīya viyojanīye viyojanīyāni
Accusativeviyojanīyam viyojanīye viyojanīyāni
Instrumentalviyojanīyena viyojanīyābhyām viyojanīyaiḥ
Dativeviyojanīyāya viyojanīyābhyām viyojanīyebhyaḥ
Ablativeviyojanīyāt viyojanīyābhyām viyojanīyebhyaḥ
Genitiveviyojanīyasya viyojanīyayoḥ viyojanīyānām
Locativeviyojanīye viyojanīyayoḥ viyojanīyeṣu

Compound viyojanīya -

Adverb -viyojanīyam -viyojanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria