Declension table of ?viyojana

Deva

NeuterSingularDualPlural
Nominativeviyojanam viyojane viyojanāni
Vocativeviyojana viyojane viyojanāni
Accusativeviyojanam viyojane viyojanāni
Instrumentalviyojanena viyojanābhyām viyojanaiḥ
Dativeviyojanāya viyojanābhyām viyojanebhyaḥ
Ablativeviyojanāt viyojanābhyām viyojanebhyaḥ
Genitiveviyojanasya viyojanayoḥ viyojanānām
Locativeviyojane viyojanayoḥ viyojaneṣu

Compound viyojana -

Adverb -viyojanam -viyojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria