Declension table of ?viyogabhāj

Deva

NeuterSingularDualPlural
Nominativeviyogabhāk viyogabhājī viyogabhāñji
Vocativeviyogabhāk viyogabhājī viyogabhāñji
Accusativeviyogabhāk viyogabhājī viyogabhāñji
Instrumentalviyogabhājā viyogabhāgbhyām viyogabhāgbhiḥ
Dativeviyogabhāje viyogabhāgbhyām viyogabhāgbhyaḥ
Ablativeviyogabhājaḥ viyogabhāgbhyām viyogabhāgbhyaḥ
Genitiveviyogabhājaḥ viyogabhājoḥ viyogabhājām
Locativeviyogabhāji viyogabhājoḥ viyogabhākṣu

Compound viyogabhāk -

Adverb -viyogabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria